A 447-25 Hiraṇyakeśīyāntyeṣṭiprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/25
Title: Hiraṇyakeśīyāntyeṣṭiprayoga
Dimensions: 25 x 12.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1414
Remarks:
Reel No. A 447-25 Inventory No. 23816
Title Hiraṇyakeśīyāntyeṣṭiprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 12.5 cm
Folios 48
Lines per Folio 8
Foliation figures in both margins on the verso, in the right under the word rāma.
Place of Deposit NAK
Accession No. 5/1414
Manuscript Features
On Fol. 1r is written the śivāparādhastotra
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
natvātha pādayugalaṃ paramasya puṃso
+drer girīśajagadaṃbikayor guroś ca ||
kurve prayogasumapi hṛdvidikeśavo haṃ
pretatvam uktikaraṇaṃ pitṛlokahetuṃ || 1 ||
vicārya sūtraṃ suvilokya śāstraṃ
saṃdhāya bhāṣyaṃ viduṣāṃ suvṛttaṃ ||
hiraṇyakeśī yamuneś ca dharmāt
viprāḥ kṣamasva likhitaṃ hi yan tat || 2 || (fol. 1v1–4)
End
mṛtyuḥ paraṃ mṛtyo(!) anupare hīdam anu⟨ḥ⟩ śreyovasānam iti ṣaḍāhutīr hutvā pari†samūhya† parisaramaraṇāny anuprahṛtya ābhir gabhirvyahṛtayaś ca hutvā pariṣekādisaṃsthe | japāṃte kalaśapūjanādipuṇyāhavācanaṃ ca vidhāya puṇyodakena gṛhādi proṣya vaiśvadevādikarmāni kuryāt || kulācārādiyathācāraṃ kuryāt || || (fol. 48r9–2)
Colophon
iti madabhayaṃkarakeśavabhaṭṭaviracite trayodaśadinavidhiḥ || || iti śrīmadabhayaṃkaranārāyaṇabhaṭṭātmajabhaṭṭakeśavaviracite hiraṇyakeśīprayogam amadantyeṣṭiprayogaḥ samāptaḥ || || śākebhūnigameṣu bhūparimite yā ṣāṣmāse site pakṣe saumyadine tithau vasumite kāśyāṃ kṛtī(!) keśava(!) || 1 || sūtrārthān adhigamya bhāṣyasahitān †dhamahin† smṛtiḥ kārikāṃ cakre sādhu mude prayogasu maṇiṃ kurvaṃtv imaṃ hṛdgataṃ || 1 || śrīsadāśivāya namaḥ || || śrī || śrī || śrī || (fol. 48v2–7)
Microfilm Details
Reel No. A 447/25
Date of Filming 20-11-1972
Exposures 51
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 16-11-2009
Bibliography